Declension table of jvalat

Deva

MasculineSingularDualPlural
Nominativejvalan jvalantau jvalantaḥ
Vocativejvalan jvalantau jvalantaḥ
Accusativejvalantam jvalantau jvalataḥ
Instrumentaljvalatā jvaladbhyām jvaladbhiḥ
Dativejvalate jvaladbhyām jvaladbhyaḥ
Ablativejvalataḥ jvaladbhyām jvaladbhyaḥ
Genitivejvalataḥ jvalatoḥ jvalatām
Locativejvalati jvalatoḥ jvalatsu

Compound jvalat -

Adverb -jvalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria