Declension table of ?jvālayantī

Deva

FeminineSingularDualPlural
Nominativejvālayantī jvālayantyau jvālayantyaḥ
Vocativejvālayanti jvālayantyau jvālayantyaḥ
Accusativejvālayantīm jvālayantyau jvālayantīḥ
Instrumentaljvālayantyā jvālayantībhyām jvālayantībhiḥ
Dativejvālayantyai jvālayantībhyām jvālayantībhyaḥ
Ablativejvālayantyāḥ jvālayantībhyām jvālayantībhyaḥ
Genitivejvālayantyāḥ jvālayantyoḥ jvālayantīnām
Locativejvālayantyām jvālayantyoḥ jvālayantīṣu

Compound jvālayanti - jvālayantī -

Adverb -jvālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria