Declension table of ?jvālanīya

Deva

MasculineSingularDualPlural
Nominativejvālanīyaḥ jvālanīyau jvālanīyāḥ
Vocativejvālanīya jvālanīyau jvālanīyāḥ
Accusativejvālanīyam jvālanīyau jvālanīyān
Instrumentaljvālanīyena jvālanīyābhyām jvālanīyaiḥ jvālanīyebhiḥ
Dativejvālanīyāya jvālanīyābhyām jvālanīyebhyaḥ
Ablativejvālanīyāt jvālanīyābhyām jvālanīyebhyaḥ
Genitivejvālanīyasya jvālanīyayoḥ jvālanīyānām
Locativejvālanīye jvālanīyayoḥ jvālanīyeṣu

Compound jvālanīya -

Adverb -jvālanīyam -jvālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria