Declension table of ?jvalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejvalayiṣyamāṇā jvalayiṣyamāṇe jvalayiṣyamāṇāḥ
Vocativejvalayiṣyamāṇe jvalayiṣyamāṇe jvalayiṣyamāṇāḥ
Accusativejvalayiṣyamāṇām jvalayiṣyamāṇe jvalayiṣyamāṇāḥ
Instrumentaljvalayiṣyamāṇayā jvalayiṣyamāṇābhyām jvalayiṣyamāṇābhiḥ
Dativejvalayiṣyamāṇāyai jvalayiṣyamāṇābhyām jvalayiṣyamāṇābhyaḥ
Ablativejvalayiṣyamāṇāyāḥ jvalayiṣyamāṇābhyām jvalayiṣyamāṇābhyaḥ
Genitivejvalayiṣyamāṇāyāḥ jvalayiṣyamāṇayoḥ jvalayiṣyamāṇānām
Locativejvalayiṣyamāṇāyām jvalayiṣyamāṇayoḥ jvalayiṣyamāṇāsu

Adverb -jvalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria