Declension table of ?jvālitavat

Deva

MasculineSingularDualPlural
Nominativejvālitavān jvālitavantau jvālitavantaḥ
Vocativejvālitavan jvālitavantau jvālitavantaḥ
Accusativejvālitavantam jvālitavantau jvālitavataḥ
Instrumentaljvālitavatā jvālitavadbhyām jvālitavadbhiḥ
Dativejvālitavate jvālitavadbhyām jvālitavadbhyaḥ
Ablativejvālitavataḥ jvālitavadbhyām jvālitavadbhyaḥ
Genitivejvālitavataḥ jvālitavatoḥ jvālitavatām
Locativejvālitavati jvālitavatoḥ jvālitavatsu

Compound jvālitavat -

Adverb -jvālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria