Declension table of ?jvālayamāna

Deva

NeuterSingularDualPlural
Nominativejvālayamānam jvālayamāne jvālayamānāni
Vocativejvālayamāna jvālayamāne jvālayamānāni
Accusativejvālayamānam jvālayamāne jvālayamānāni
Instrumentaljvālayamānena jvālayamānābhyām jvālayamānaiḥ
Dativejvālayamānāya jvālayamānābhyām jvālayamānebhyaḥ
Ablativejvālayamānāt jvālayamānābhyām jvālayamānebhyaḥ
Genitivejvālayamānasya jvālayamānayoḥ jvālayamānānām
Locativejvālayamāne jvālayamānayoḥ jvālayamāneṣu

Compound jvālayamāna -

Adverb -jvālayamānam -jvālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria