Declension table of ?jvalayitavyā

Deva

FeminineSingularDualPlural
Nominativejvalayitavyā jvalayitavye jvalayitavyāḥ
Vocativejvalayitavye jvalayitavye jvalayitavyāḥ
Accusativejvalayitavyām jvalayitavye jvalayitavyāḥ
Instrumentaljvalayitavyayā jvalayitavyābhyām jvalayitavyābhiḥ
Dativejvalayitavyāyai jvalayitavyābhyām jvalayitavyābhyaḥ
Ablativejvalayitavyāyāḥ jvalayitavyābhyām jvalayitavyābhyaḥ
Genitivejvalayitavyāyāḥ jvalayitavyayoḥ jvalayitavyānām
Locativejvalayitavyāyām jvalayitavyayoḥ jvalayitavyāsu

Adverb -jvalayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria