Declension table of ?jvālitavatī

Deva

FeminineSingularDualPlural
Nominativejvālitavatī jvālitavatyau jvālitavatyaḥ
Vocativejvālitavati jvālitavatyau jvālitavatyaḥ
Accusativejvālitavatīm jvālitavatyau jvālitavatīḥ
Instrumentaljvālitavatyā jvālitavatībhyām jvālitavatībhiḥ
Dativejvālitavatyai jvālitavatībhyām jvālitavatībhyaḥ
Ablativejvālitavatyāḥ jvālitavatībhyām jvālitavatībhyaḥ
Genitivejvālitavatyāḥ jvālitavatyoḥ jvālitavatīnām
Locativejvālitavatyām jvālitavatyoḥ jvālitavatīṣu

Compound jvālitavati - jvālitavatī -

Adverb -jvālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria