Declension table of ?jājvalamānā

Deva

FeminineSingularDualPlural
Nominativejājvalamānā jājvalamāne jājvalamānāḥ
Vocativejājvalamāne jājvalamāne jājvalamānāḥ
Accusativejājvalamānām jājvalamāne jājvalamānāḥ
Instrumentaljājvalamānayā jājvalamānābhyām jājvalamānābhiḥ
Dativejājvalamānāyai jājvalamānābhyām jājvalamānābhyaḥ
Ablativejājvalamānāyāḥ jājvalamānābhyām jājvalamānābhyaḥ
Genitivejājvalamānāyāḥ jājvalamānayoḥ jājvalamānānām
Locativejājvalamānāyām jājvalamānayoḥ jājvalamānāsu

Adverb -jājvalamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria