Declension table of ?jvalitavat

Deva

NeuterSingularDualPlural
Nominativejvalitavat jvalitavantī jvalitavatī jvalitavanti
Vocativejvalitavat jvalitavantī jvalitavatī jvalitavanti
Accusativejvalitavat jvalitavantī jvalitavatī jvalitavanti
Instrumentaljvalitavatā jvalitavadbhyām jvalitavadbhiḥ
Dativejvalitavate jvalitavadbhyām jvalitavadbhyaḥ
Ablativejvalitavataḥ jvalitavadbhyām jvalitavadbhyaḥ
Genitivejvalitavataḥ jvalitavatoḥ jvalitavatām
Locativejvalitavati jvalitavatoḥ jvalitavatsu

Adverb -jvalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria