Declension table of ?jvālayitavya

Deva

MasculineSingularDualPlural
Nominativejvālayitavyaḥ jvālayitavyau jvālayitavyāḥ
Vocativejvālayitavya jvālayitavyau jvālayitavyāḥ
Accusativejvālayitavyam jvālayitavyau jvālayitavyān
Instrumentaljvālayitavyena jvālayitavyābhyām jvālayitavyaiḥ jvālayitavyebhiḥ
Dativejvālayitavyāya jvālayitavyābhyām jvālayitavyebhyaḥ
Ablativejvālayitavyāt jvālayitavyābhyām jvālayitavyebhyaḥ
Genitivejvālayitavyasya jvālayitavyayoḥ jvālayitavyānām
Locativejvālayitavye jvālayitavyayoḥ jvālayitavyeṣu

Compound jvālayitavya -

Adverb -jvālayitavyam -jvālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria