Declension table of ?jvālayamāna

Deva

MasculineSingularDualPlural
Nominativejvālayamānaḥ jvālayamānau jvālayamānāḥ
Vocativejvālayamāna jvālayamānau jvālayamānāḥ
Accusativejvālayamānam jvālayamānau jvālayamānān
Instrumentaljvālayamānena jvālayamānābhyām jvālayamānaiḥ jvālayamānebhiḥ
Dativejvālayamānāya jvālayamānābhyām jvālayamānebhyaḥ
Ablativejvālayamānāt jvālayamānābhyām jvālayamānebhyaḥ
Genitivejvālayamānasya jvālayamānayoḥ jvālayamānānām
Locativejvālayamāne jvālayamānayoḥ jvālayamāneṣu

Compound jvālayamāna -

Adverb -jvālayamānam -jvālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria