Conjugation tables of i

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstemi ivaḥ imaḥ
Secondeṣi ithaḥ itha
Thirdeti itaḥ yanti


MiddleSingularDualPlural
Firstiye ivahe imahe
Secondiṣe iyāthe idhve
Thirdite iyāte iyate


PassiveSingularDualPlural
Firstīye īyāvahe īyāmahe
Secondīyase īyethe īyadhve
Thirdīyate īyete īyante


Imperfect

ActiveSingularDualPlural
Firstāyam aiva aima
Secondaiḥ aitam aita
Thirdait aitām āyan


MiddleSingularDualPlural
Firstaiyi aivahi aimahi
Secondaithāḥ ayāthām aidhvam
Thirdaita ayātām aiyata


PassiveSingularDualPlural
Firstaiye aiyāvahi aiyāmahi
Secondaiyathāḥ aiyethām aiyadhvam
Thirdaiyata aiyetām aiyanta


Optative

ActiveSingularDualPlural
Firstiyām iyāva iyāma
Secondiyāḥ iyātam iyāta
Thirdiyāt iyātām iyuḥ


MiddleSingularDualPlural
Firstiyīya iyīvahi iyīmahi
Secondiyīthāḥ iyīyāthām iyīdhvam
Thirdiyīta iyīyātām iyīran


PassiveSingularDualPlural
Firstīyeya īyevahi īyemahi
Secondīyethāḥ īyeyāthām īyedhvam
Thirdīyeta īyeyātām īyeran


Imperative

ActiveSingularDualPlural
Firstayāni ayāva ayāma
Secondihi itam ita
Thirdetu itām yantu


MiddleSingularDualPlural
Firstayai ayāvahai ayāmahai
Secondiṣva yāthām idhvam
Thirditām yātām yatām


PassiveSingularDualPlural
Firstīyai īyāvahai īyāmahai
Secondīyasva īyethām īyadhvam
Thirdīyatām īyetām īyantām


Future

ActiveSingularDualPlural
Firsteṣyāmi eṣyāvaḥ eṣyāmaḥ
Secondeṣyasi eṣyathaḥ eṣyatha
Thirdeṣyati eṣyataḥ eṣyanti


MiddleSingularDualPlural
Firsteṣye eṣyāvahe eṣyāmahe
Secondeṣyase eṣyethe eṣyadhve
Thirdeṣyate eṣyete eṣyante


Conditional

ActiveSingularDualPlural
Firstaiṣyam aiṣyāva aiṣyāma
Secondaiṣyaḥ aiṣyatam aiṣyata
Thirdaiṣyat aiṣyatām aiṣyan


MiddleSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstetāsmi etāsvaḥ etāsmaḥ
Secondetāsi etāsthaḥ etāstha
Thirdetā etārau etāraḥ


Perfect

ActiveSingularDualPlural
Firstiyāya iyaya īyiva īyima
Secondiyetha iyayitha īyathuḥ īya
Thirdiyāya īyatuḥ īyuḥ


MiddleSingularDualPlural
Firstīye īyivahe īyimahe
Secondīyiṣe īyāthe īyidhve
Thirdīye īyāte īyire


Aorist

MiddleSingularDualPlural
Firstāyiṣi āyiṣvahi āyiṣmahi
Secondāyiṣṭhāḥ āyiṣāthām āyidhvam
Thirdāyiṣṭa āyiṣātām āyiṣata


Benedictive

ActiveSingularDualPlural
Firstīyāsam īyāsva īyāsma
Secondīyāḥ īyāstam īyāsta
Thirdīyāt īyāstām īyāsuḥ

Participles

Past Passive Participle
ita m. n. itā f.

Past Active Participle
itavat m. n. itavatī f.

Present Active Participle
yat m. n. yatī f.

Present Middle Participle
iyāna m. n. iyānā f.

Present Passive Participle
īyamāna m. n. īyamānā f.

Future Active Participle
eṣyat m. n. eṣyantī f.

Future Middle Participle
eṣyamāṇa m. n. eṣyamāṇā f.

Future Passive Participle
etavya m. n. etavyā f.

Future Passive Participle
eya m. n. eyā f.

Future Passive Participle
ayanīya m. n. ayanīyā f.

Future Passive Participle
itya m. n. ityā f.

Perfect Active Participle
īyivas m. n. īyuṣī f.

Perfect Middle Participle
īyāna m. n. īyānā f.

Indeclinable forms

Infinitive
etum

Absolutive
itvā

Absolutive
-itya

Periphrastic Perfect
ayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāyayāmi āpayāmi āyayāvaḥ āpayāvaḥ āyayāmaḥ āpayāmaḥ
Secondāyayasi āpayasi āyayathaḥ āpayathaḥ āyayatha āpayatha
Thirdāyayati āpayati āyayataḥ āpayataḥ āyayanti āpayanti


MiddleSingularDualPlural
Firstāyaye āpaye āyayāvahe āpayāvahe āyayāmahe āpayāmahe
Secondāyayase āpayase āyayethe āpayethe āyayadhve āpayadhve
Thirdāyayate āpayate āyayete āpayete āyayante āpayante


PassiveSingularDualPlural
Firstāyye āpye āyyāvahe āpyāvahe āyyāmahe āpyāmahe
Secondāyyase āpyase āyyethe āpyethe āyyadhve āpyadhve
Thirdāyyate āpyate āyyete āpyete āyyante āpyante


Imperfect

ActiveSingularDualPlural
Firstāyayam āpayam āyayāva āpayāva āyayāma āpayāma
Secondāyayaḥ āpayaḥ āyayatam āpayatam āyayata āpayata
Thirdāyayat āpayat āyayatām āpayatām āyayan āpayan


MiddleSingularDualPlural
Firstāyaye āpaye āyayāvahi āpayāvahi āyayāmahi āpayāmahi
Secondāyayathāḥ āpayathāḥ āyayethām āpayethām āyayadhvam āpayadhvam
Thirdāyayata āpayata āyayetām āpayetām āyayanta āpayanta


PassiveSingularDualPlural
Firstāyye āpye āyyāvahi āpyāvahi āyyāmahi āpyāmahi
Secondāyyathāḥ āpyathāḥ āyyethām āpyethām āyyadhvam āpyadhvam
Thirdāyyata āpyata āyyetām āpyetām āyyanta āpyanta


Optative

ActiveSingularDualPlural
Firstāyayeyam āpayeyam āyayeva āpayeva āyayema āpayema
Secondāyayeḥ āpayeḥ āyayetam āpayetam āyayeta āpayeta
Thirdāyayet āpayet āyayetām āpayetām āyayeyuḥ āpayeyuḥ


MiddleSingularDualPlural
Firstāyayeya āpayeya āyayevahi āpayevahi āyayemahi āpayemahi
Secondāyayethāḥ āpayethāḥ āyayeyāthām āpayeyāthām āyayedhvam āpayedhvam
Thirdāyayeta āpayeta āyayeyātām āpayeyātām āyayeran āpayeran


PassiveSingularDualPlural
Firstāyyeya āpyeya āyyevahi āpyevahi āyyemahi āpyemahi
Secondāyyethāḥ āpyethāḥ āyyeyāthām āpyeyāthām āyyedhvam āpyedhvam
Thirdāyyeta āpyeta āyyeyātām āpyeyātām āyyeran āpyeran


Imperative

ActiveSingularDualPlural
Firstāyayāni āpayāni āyayāva āpayāva āyayāma āpayāma
Secondāyaya āpaya āyayatam āpayatam āyayata āpayata
Thirdāyayatu āpayatu āyayatām āpayatām āyayantu āpayantu


MiddleSingularDualPlural
Firstāyayai āpayai āyayāvahai āpayāvahai āyayāmahai āpayāmahai
Secondāyayasva āpayasva āyayethām āpayethām āyayadhvam āpayadhvam
Thirdāyayatām āpayatām āyayetām āpayetām āyayantām āpayantām


PassiveSingularDualPlural
Firstāyyai āpyai āyyāvahai āpyāvahai āyyāmahai āpyāmahai
Secondāyyasva āpyasva āyyethām āpyethām āyyadhvam āpyadhvam
Thirdāyyatām āpyatām āyyetām āpyetām āyyantām āpyantām


Future

ActiveSingularDualPlural
Firstāyayiṣyāmi āpayiṣyāmi āyayiṣyāvaḥ āpayiṣyāvaḥ āyayiṣyāmaḥ āpayiṣyāmaḥ
Secondāyayiṣyasi āpayiṣyasi āyayiṣyathaḥ āpayiṣyathaḥ āyayiṣyatha āpayiṣyatha
Thirdāyayiṣyati āpayiṣyati āyayiṣyataḥ āpayiṣyataḥ āyayiṣyanti āpayiṣyanti


MiddleSingularDualPlural
Firstāyayiṣye āpayiṣye āyayiṣyāvahe āpayiṣyāvahe āyayiṣyāmahe āpayiṣyāmahe
Secondāyayiṣyase āpayiṣyase āyayiṣyethe āpayiṣyethe āyayiṣyadhve āpayiṣyadhve
Thirdāyayiṣyate āpayiṣyate āyayiṣyete āpayiṣyete āyayiṣyante āpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāyayitāsmi āpayitāsmi āyayitāsvaḥ āpayitāsvaḥ āyayitāsmaḥ āpayitāsmaḥ
Secondāyayitāsi āpayitāsi āyayitāsthaḥ āpayitāsthaḥ āyayitāstha āpayitāstha
Thirdāyayitā āpayitā āyayitārau āpayitārau āyayitāraḥ āpayitāraḥ

Participles

Past Passive Participle
āyita m. n. āyitā f.

Past Passive Participle
āpita m. n. āpitā f.

Past Active Participle
āpitavat m. n. āpitavatī f.

Past Active Participle
āyitavat m. n. āyitavatī f.

Present Active Participle
āyayat m. n. āyayantī f.

Present Active Participle
āpayat m. n. āpayantī f.

Present Middle Participle
āpayamāna m. n. āpayamānā f.

Present Middle Participle
āyayamāna m. n. āyayamānā f.

Present Passive Participle
āyyamāna m. n. āyyamānā f.

Present Passive Participle
āpyamāna m. n. āpyamānā f.

Future Active Participle
āpayiṣyat m. n. āpayiṣyantī f.

Future Active Participle
āyayiṣyat m. n. āyayiṣyantī f.

Future Middle Participle
āyayiṣyamāṇa m. n. āyayiṣyamāṇā f.

Future Middle Participle
āpayiṣyamāṇa m. n. āpayiṣyamāṇā f.

Future Passive Participle
āpya m. n. āpyā f.

Future Passive Participle
āpanīya m. n. āpanīyā f.

Future Passive Participle
āpayitavya m. n. āpayitavyā f.

Future Passive Participle
āyya m. n. āyyā f.

Future Passive Participle
āyanīya m. n. āyanīyā f.

Future Passive Participle
āyayitavya m. n. āyayitavyā f.

Indeclinable forms

Infinitive
āyayitum

Infinitive
āpayitum

Absolutive
āyayitvā

Absolutive
āpayitvā

Absolutive
-āyya

Absolutive
-āpya

Periphrastic Perfect
āyayām

Periphrastic Perfect
āpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria