Declension table of ?āyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāyayiṣyamāṇam āyayiṣyamāṇe āyayiṣyamāṇāni
Vocativeāyayiṣyamāṇa āyayiṣyamāṇe āyayiṣyamāṇāni
Accusativeāyayiṣyamāṇam āyayiṣyamāṇe āyayiṣyamāṇāni
Instrumentalāyayiṣyamāṇena āyayiṣyamāṇābhyām āyayiṣyamāṇaiḥ
Dativeāyayiṣyamāṇāya āyayiṣyamāṇābhyām āyayiṣyamāṇebhyaḥ
Ablativeāyayiṣyamāṇāt āyayiṣyamāṇābhyām āyayiṣyamāṇebhyaḥ
Genitiveāyayiṣyamāṇasya āyayiṣyamāṇayoḥ āyayiṣyamāṇānām
Locativeāyayiṣyamāṇe āyayiṣyamāṇayoḥ āyayiṣyamāṇeṣu

Compound āyayiṣyamāṇa -

Adverb -āyayiṣyamāṇam -āyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria