Declension table of ?eṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeeṣyamāṇā eṣyamāṇe eṣyamāṇāḥ
Vocativeeṣyamāṇe eṣyamāṇe eṣyamāṇāḥ
Accusativeeṣyamāṇām eṣyamāṇe eṣyamāṇāḥ
Instrumentaleṣyamāṇayā eṣyamāṇābhyām eṣyamāṇābhiḥ
Dativeeṣyamāṇāyai eṣyamāṇābhyām eṣyamāṇābhyaḥ
Ablativeeṣyamāṇāyāḥ eṣyamāṇābhyām eṣyamāṇābhyaḥ
Genitiveeṣyamāṇāyāḥ eṣyamāṇayoḥ eṣyamāṇānām
Locativeeṣyamāṇāyām eṣyamāṇayoḥ eṣyamāṇāsu

Adverb -eṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria