Declension table of ?āpyamāna

Deva

NeuterSingularDualPlural
Nominativeāpyamānam āpyamāne āpyamānāni
Vocativeāpyamāna āpyamāne āpyamānāni
Accusativeāpyamānam āpyamāne āpyamānāni
Instrumentalāpyamānena āpyamānābhyām āpyamānaiḥ
Dativeāpyamānāya āpyamānābhyām āpyamānebhyaḥ
Ablativeāpyamānāt āpyamānābhyām āpyamānebhyaḥ
Genitiveāpyamānasya āpyamānayoḥ āpyamānānām
Locativeāpyamāne āpyamānayoḥ āpyamāneṣu

Compound āpyamāna -

Adverb -āpyamānam -āpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria