Declension table of ita

Deva

NeuterSingularDualPlural
Nominativeitam ite itāni
Vocativeita ite itāni
Accusativeitam ite itāni
Instrumentalitena itābhyām itaiḥ
Dativeitāya itābhyām itebhyaḥ
Ablativeitāt itābhyām itebhyaḥ
Genitiveitasya itayoḥ itānām
Locativeite itayoḥ iteṣu

Compound ita -

Adverb -itam -itāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria