Declension table of ?āpya

Deva

NeuterSingularDualPlural
Nominativeāpyam āpye āpyāni
Vocativeāpya āpye āpyāni
Accusativeāpyam āpye āpyāni
Instrumentalāpyena āpyābhyām āpyaiḥ
Dativeāpyāya āpyābhyām āpyebhyaḥ
Ablativeāpyāt āpyābhyām āpyebhyaḥ
Genitiveāpyasya āpyayoḥ āpyānām
Locativeāpye āpyayoḥ āpyeṣu

Compound āpya -

Adverb -āpyam -āpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria