Declension table of ?āyita

Deva

NeuterSingularDualPlural
Nominativeāyitam āyite āyitāni
Vocativeāyita āyite āyitāni
Accusativeāyitam āyite āyitāni
Instrumentalāyitena āyitābhyām āyitaiḥ
Dativeāyitāya āyitābhyām āyitebhyaḥ
Ablativeāyitāt āyitābhyām āyitebhyaḥ
Genitiveāyitasya āyitayoḥ āyitānām
Locativeāyite āyitayoḥ āyiteṣu

Compound āyita -

Adverb -āyitam -āyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria