Declension table of ?āyayitavyā

Deva

FeminineSingularDualPlural
Nominativeāyayitavyā āyayitavye āyayitavyāḥ
Vocativeāyayitavye āyayitavye āyayitavyāḥ
Accusativeāyayitavyām āyayitavye āyayitavyāḥ
Instrumentalāyayitavyayā āyayitavyābhyām āyayitavyābhiḥ
Dativeāyayitavyāyai āyayitavyābhyām āyayitavyābhyaḥ
Ablativeāyayitavyāyāḥ āyayitavyābhyām āyayitavyābhyaḥ
Genitiveāyayitavyāyāḥ āyayitavyayoḥ āyayitavyānām
Locativeāyayitavyāyām āyayitavyayoḥ āyayitavyāsu

Adverb -āyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria