Declension table of ?itavatī

Deva

FeminineSingularDualPlural
Nominativeitavatī itavatyau itavatyaḥ
Vocativeitavati itavatyau itavatyaḥ
Accusativeitavatīm itavatyau itavatīḥ
Instrumentalitavatyā itavatībhyām itavatībhiḥ
Dativeitavatyai itavatībhyām itavatībhyaḥ
Ablativeitavatyāḥ itavatībhyām itavatībhyaḥ
Genitiveitavatyāḥ itavatyoḥ itavatīnām
Locativeitavatyām itavatyoḥ itavatīṣu

Compound itavati - itavatī -

Adverb -itavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria