Declension table of ?āyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeāyayiṣyantī āyayiṣyantyau āyayiṣyantyaḥ
Vocativeāyayiṣyanti āyayiṣyantyau āyayiṣyantyaḥ
Accusativeāyayiṣyantīm āyayiṣyantyau āyayiṣyantīḥ
Instrumentalāyayiṣyantyā āyayiṣyantībhyām āyayiṣyantībhiḥ
Dativeāyayiṣyantyai āyayiṣyantībhyām āyayiṣyantībhyaḥ
Ablativeāyayiṣyantyāḥ āyayiṣyantībhyām āyayiṣyantībhyaḥ
Genitiveāyayiṣyantyāḥ āyayiṣyantyoḥ āyayiṣyantīnām
Locativeāyayiṣyantyām āyayiṣyantyoḥ āyayiṣyantīṣu

Compound āyayiṣyanti - āyayiṣyantī -

Adverb -āyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria