Declension table of ?itavat

Deva

NeuterSingularDualPlural
Nominativeitavat itavantī itavatī itavanti
Vocativeitavat itavantī itavatī itavanti
Accusativeitavat itavantī itavatī itavanti
Instrumentalitavatā itavadbhyām itavadbhiḥ
Dativeitavate itavadbhyām itavadbhyaḥ
Ablativeitavataḥ itavadbhyām itavadbhyaḥ
Genitiveitavataḥ itavatoḥ itavatām
Locativeitavati itavatoḥ itavatsu

Adverb -itavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria