Declension table of ?eṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeeṣyamāṇam eṣyamāṇe eṣyamāṇāni
Vocativeeṣyamāṇa eṣyamāṇe eṣyamāṇāni
Accusativeeṣyamāṇam eṣyamāṇe eṣyamāṇāni
Instrumentaleṣyamāṇena eṣyamāṇābhyām eṣyamāṇaiḥ
Dativeeṣyamāṇāya eṣyamāṇābhyām eṣyamāṇebhyaḥ
Ablativeeṣyamāṇāt eṣyamāṇābhyām eṣyamāṇebhyaḥ
Genitiveeṣyamāṇasya eṣyamāṇayoḥ eṣyamāṇānām
Locativeeṣyamāṇe eṣyamāṇayoḥ eṣyamāṇeṣu

Compound eṣyamāṇa -

Adverb -eṣyamāṇam -eṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria