Declension table of ?āpayamāna

Deva

MasculineSingularDualPlural
Nominativeāpayamānaḥ āpayamānau āpayamānāḥ
Vocativeāpayamāna āpayamānau āpayamānāḥ
Accusativeāpayamānam āpayamānau āpayamānān
Instrumentalāpayamānena āpayamānābhyām āpayamānaiḥ āpayamānebhiḥ
Dativeāpayamānāya āpayamānābhyām āpayamānebhyaḥ
Ablativeāpayamānāt āpayamānābhyām āpayamānebhyaḥ
Genitiveāpayamānasya āpayamānayoḥ āpayamānānām
Locativeāpayamāne āpayamānayoḥ āpayamāneṣu

Compound āpayamāna -

Adverb -āpayamānam -āpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria