Declension table of ?āyya

Deva

NeuterSingularDualPlural
Nominativeāyyam āyye āyyāni
Vocativeāyya āyye āyyāni
Accusativeāyyam āyye āyyāni
Instrumentalāyyena āyyābhyām āyyaiḥ
Dativeāyyāya āyyābhyām āyyebhyaḥ
Ablativeāyyāt āyyābhyām āyyebhyaḥ
Genitiveāyyasya āyyayoḥ āyyānām
Locativeāyye āyyayoḥ āyyeṣu

Compound āyya -

Adverb -āyyam -āyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria