Declension table of ?itavat

Deva

MasculineSingularDualPlural
Nominativeitavān itavantau itavantaḥ
Vocativeitavan itavantau itavantaḥ
Accusativeitavantam itavantau itavataḥ
Instrumentalitavatā itavadbhyām itavadbhiḥ
Dativeitavate itavadbhyām itavadbhyaḥ
Ablativeitavataḥ itavadbhyām itavadbhyaḥ
Genitiveitavataḥ itavatoḥ itavatām
Locativeitavati itavatoḥ itavatsu

Compound itavat -

Adverb -itavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria