Declension table of ?āyyamāna

Deva

MasculineSingularDualPlural
Nominativeāyyamānaḥ āyyamānau āyyamānāḥ
Vocativeāyyamāna āyyamānau āyyamānāḥ
Accusativeāyyamānam āyyamānau āyyamānān
Instrumentalāyyamānena āyyamānābhyām āyyamānaiḥ āyyamānebhiḥ
Dativeāyyamānāya āyyamānābhyām āyyamānebhyaḥ
Ablativeāyyamānāt āyyamānābhyām āyyamānebhyaḥ
Genitiveāyyamānasya āyyamānayoḥ āyyamānānām
Locativeāyyamāne āyyamānayoḥ āyyamāneṣu

Compound āyyamāna -

Adverb -āyyamānam -āyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria