Declension table of ?āpyamāna

Deva

MasculineSingularDualPlural
Nominativeāpyamānaḥ āpyamānau āpyamānāḥ
Vocativeāpyamāna āpyamānau āpyamānāḥ
Accusativeāpyamānam āpyamānau āpyamānān
Instrumentalāpyamānena āpyamānābhyām āpyamānaiḥ āpyamānebhiḥ
Dativeāpyamānāya āpyamānābhyām āpyamānebhyaḥ
Ablativeāpyamānāt āpyamānābhyām āpyamānebhyaḥ
Genitiveāpyamānasya āpyamānayoḥ āpyamānānām
Locativeāpyamāne āpyamānayoḥ āpyamāneṣu

Compound āpyamāna -

Adverb -āpyamānam -āpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria