Declension table of ?āyitavatī

Deva

FeminineSingularDualPlural
Nominativeāyitavatī āyitavatyau āyitavatyaḥ
Vocativeāyitavati āyitavatyau āyitavatyaḥ
Accusativeāyitavatīm āyitavatyau āyitavatīḥ
Instrumentalāyitavatyā āyitavatībhyām āyitavatībhiḥ
Dativeāyitavatyai āyitavatībhyām āyitavatībhyaḥ
Ablativeāyitavatyāḥ āyitavatībhyām āyitavatībhyaḥ
Genitiveāyitavatyāḥ āyitavatyoḥ āyitavatīnām
Locativeāyitavatyām āyitavatyoḥ āyitavatīṣu

Compound āyitavati - āyitavatī -

Adverb -āyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria