Declension table of eṣyat

Deva

MasculineSingularDualPlural
Nominativeeṣyan eṣyantau eṣyantaḥ
Vocativeeṣyan eṣyantau eṣyantaḥ
Accusativeeṣyantam eṣyantau eṣyataḥ
Instrumentaleṣyatā eṣyadbhyām eṣyadbhiḥ
Dativeeṣyate eṣyadbhyām eṣyadbhyaḥ
Ablativeeṣyataḥ eṣyadbhyām eṣyadbhyaḥ
Genitiveeṣyataḥ eṣyatoḥ eṣyatām
Locativeeṣyati eṣyatoḥ eṣyatsu

Compound eṣyat -

Adverb -eṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria