Declension table of ?āyitavat

Deva

NeuterSingularDualPlural
Nominativeāyitavat āyitavantī āyitavatī āyitavanti
Vocativeāyitavat āyitavantī āyitavatī āyitavanti
Accusativeāyitavat āyitavantī āyitavatī āyitavanti
Instrumentalāyitavatā āyitavadbhyām āyitavadbhiḥ
Dativeāyitavate āyitavadbhyām āyitavadbhyaḥ
Ablativeāyitavataḥ āyitavadbhyām āyitavadbhyaḥ
Genitiveāyitavataḥ āyitavatoḥ āyitavatām
Locativeāyitavati āyitavatoḥ āyitavatsu

Adverb -āyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria