Declension table of ?āyayitavya

Deva

MasculineSingularDualPlural
Nominativeāyayitavyaḥ āyayitavyau āyayitavyāḥ
Vocativeāyayitavya āyayitavyau āyayitavyāḥ
Accusativeāyayitavyam āyayitavyau āyayitavyān
Instrumentalāyayitavyena āyayitavyābhyām āyayitavyaiḥ āyayitavyebhiḥ
Dativeāyayitavyāya āyayitavyābhyām āyayitavyebhyaḥ
Ablativeāyayitavyāt āyayitavyābhyām āyayitavyebhyaḥ
Genitiveāyayitavyasya āyayitavyayoḥ āyayitavyānām
Locativeāyayitavye āyayitavyayoḥ āyayitavyeṣu

Compound āyayitavya -

Adverb -āyayitavyam -āyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria