Declension table of ?āyitavat

Deva

MasculineSingularDualPlural
Nominativeāyitavān āyitavantau āyitavantaḥ
Vocativeāyitavan āyitavantau āyitavantaḥ
Accusativeāyitavantam āyitavantau āyitavataḥ
Instrumentalāyitavatā āyitavadbhyām āyitavadbhiḥ
Dativeāyitavate āyitavadbhyām āyitavadbhyaḥ
Ablativeāyitavataḥ āyitavadbhyām āyitavadbhyaḥ
Genitiveāyitavataḥ āyitavatoḥ āyitavatām
Locativeāyitavati āyitavatoḥ āyitavatsu

Compound āyitavat -

Adverb -āyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria