Declension table of ?eṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṣyamāṇaḥ eṣyamāṇau eṣyamāṇāḥ
Vocativeeṣyamāṇa eṣyamāṇau eṣyamāṇāḥ
Accusativeeṣyamāṇam eṣyamāṇau eṣyamāṇān
Instrumentaleṣyamāṇena eṣyamāṇābhyām eṣyamāṇaiḥ eṣyamāṇebhiḥ
Dativeeṣyamāṇāya eṣyamāṇābhyām eṣyamāṇebhyaḥ
Ablativeeṣyamāṇāt eṣyamāṇābhyām eṣyamāṇebhyaḥ
Genitiveeṣyamāṇasya eṣyamāṇayoḥ eṣyamāṇānām
Locativeeṣyamāṇe eṣyamāṇayoḥ eṣyamāṇeṣu

Compound eṣyamāṇa -

Adverb -eṣyamāṇam -eṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria