Declension table of ?āpanīya

Deva

MasculineSingularDualPlural
Nominativeāpanīyaḥ āpanīyau āpanīyāḥ
Vocativeāpanīya āpanīyau āpanīyāḥ
Accusativeāpanīyam āpanīyau āpanīyān
Instrumentalāpanīyena āpanīyābhyām āpanīyaiḥ āpanīyebhiḥ
Dativeāpanīyāya āpanīyābhyām āpanīyebhyaḥ
Ablativeāpanīyāt āpanīyābhyām āpanīyebhyaḥ
Genitiveāpanīyasya āpanīyayoḥ āpanīyānām
Locativeāpanīye āpanīyayoḥ āpanīyeṣu

Compound āpanīya -

Adverb -āpanīyam -āpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria