Declension table of ?āpitavat

Deva

NeuterSingularDualPlural
Nominativeāpitavat āpitavantī āpitavatī āpitavanti
Vocativeāpitavat āpitavantī āpitavatī āpitavanti
Accusativeāpitavat āpitavantī āpitavatī āpitavanti
Instrumentalāpitavatā āpitavadbhyām āpitavadbhiḥ
Dativeāpitavate āpitavadbhyām āpitavadbhyaḥ
Ablativeāpitavataḥ āpitavadbhyām āpitavadbhyaḥ
Genitiveāpitavataḥ āpitavatoḥ āpitavatām
Locativeāpitavati āpitavatoḥ āpitavatsu

Adverb -āpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria