Declension table of ?āpita

Deva

NeuterSingularDualPlural
Nominativeāpitam āpite āpitāni
Vocativeāpita āpite āpitāni
Accusativeāpitam āpite āpitāni
Instrumentalāpitena āpitābhyām āpitaiḥ
Dativeāpitāya āpitābhyām āpitebhyaḥ
Ablativeāpitāt āpitābhyām āpitebhyaḥ
Genitiveāpitasya āpitayoḥ āpitānām
Locativeāpite āpitayoḥ āpiteṣu

Compound āpita -

Adverb -āpitam -āpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria