Declension table of ?āpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāpayiṣyamāṇaḥ āpayiṣyamāṇau āpayiṣyamāṇāḥ
Vocativeāpayiṣyamāṇa āpayiṣyamāṇau āpayiṣyamāṇāḥ
Accusativeāpayiṣyamāṇam āpayiṣyamāṇau āpayiṣyamāṇān
Instrumentalāpayiṣyamāṇena āpayiṣyamāṇābhyām āpayiṣyamāṇaiḥ āpayiṣyamāṇebhiḥ
Dativeāpayiṣyamāṇāya āpayiṣyamāṇābhyām āpayiṣyamāṇebhyaḥ
Ablativeāpayiṣyamāṇāt āpayiṣyamāṇābhyām āpayiṣyamāṇebhyaḥ
Genitiveāpayiṣyamāṇasya āpayiṣyamāṇayoḥ āpayiṣyamāṇānām
Locativeāpayiṣyamāṇe āpayiṣyamāṇayoḥ āpayiṣyamāṇeṣu

Compound āpayiṣyamāṇa -

Adverb -āpayiṣyamāṇam -āpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria