Conjugation tables of cṛt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcṛtāmi cṛtāvaḥ cṛtāmaḥ
Secondcṛtasi cṛtathaḥ cṛtatha
Thirdcṛtati cṛtataḥ cṛtanti


PassiveSingularDualPlural
Firstcṛtye cṛtyāvahe cṛtyāmahe
Secondcṛtyase cṛtyethe cṛtyadhve
Thirdcṛtyate cṛtyete cṛtyante


Imperfect

ActiveSingularDualPlural
Firstacṛtam acṛtāva acṛtāma
Secondacṛtaḥ acṛtatam acṛtata
Thirdacṛtat acṛtatām acṛtan


PassiveSingularDualPlural
Firstacṛtye acṛtyāvahi acṛtyāmahi
Secondacṛtyathāḥ acṛtyethām acṛtyadhvam
Thirdacṛtyata acṛtyetām acṛtyanta


Optative

ActiveSingularDualPlural
Firstcṛteyam cṛteva cṛtema
Secondcṛteḥ cṛtetam cṛteta
Thirdcṛtet cṛtetām cṛteyuḥ


PassiveSingularDualPlural
Firstcṛtyeya cṛtyevahi cṛtyemahi
Secondcṛtyethāḥ cṛtyeyāthām cṛtyedhvam
Thirdcṛtyeta cṛtyeyātām cṛtyeran


Imperative

ActiveSingularDualPlural
Firstcṛtāni cṛtāva cṛtāma
Secondcṛta cṛtatam cṛtata
Thirdcṛtatu cṛtatām cṛtantu


PassiveSingularDualPlural
Firstcṛtyai cṛtyāvahai cṛtyāmahai
Secondcṛtyasva cṛtyethām cṛtyadhvam
Thirdcṛtyatām cṛtyetām cṛtyantām


Future

ActiveSingularDualPlural
Firstcartsyāmi cartiṣyāmi cartsyāvaḥ cartiṣyāvaḥ cartsyāmaḥ cartiṣyāmaḥ
Secondcartsyasi cartiṣyasi cartsyathaḥ cartiṣyathaḥ cartsyatha cartiṣyatha
Thirdcartsyati cartiṣyati cartsyataḥ cartiṣyataḥ cartsyanti cartiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcarttāsmi cartitāsmi carttāsvaḥ cartitāsvaḥ carttāsmaḥ cartitāsmaḥ
Secondcarttāsi cartitāsi carttāsthaḥ cartitāsthaḥ carttāstha cartitāstha
Thirdcarttā cartitā carttārau cartitārau carttāraḥ cartitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacarta cacṛtiva cacṛtima
Secondcacartitha cacṛtathuḥ cacṛta
Thirdcacarta cacṛtatuḥ cacṛtuḥ


Benedictive

ActiveSingularDualPlural
Firstcṛtyāsam cṛtyāsva cṛtyāsma
Secondcṛtyāḥ cṛtyāstam cṛtyāsta
Thirdcṛtyāt cṛtyāstām cṛtyāsuḥ

Participles

Past Passive Participle
cṛtta m. n. cṛttā f.

Past Active Participle
cṛttavat m. n. cṛttavatī f.

Present Active Participle
cṛtat m. n. cṛtantī f.

Present Passive Participle
cṛtyamāna m. n. cṛtyamānā f.

Future Active Participle
cartsyat m. n. cartsyantī f.

Future Active Participle
cartiṣyat m. n. cartiṣyantī f.

Future Passive Participle
carttavya m. n. carttavyā f.

Future Passive Participle
cartitavya m. n. cartitavyā f.

Future Passive Participle
cṛtya m. n. cṛtyā f.

Future Passive Participle
cartanīya m. n. cartanīyā f.

Perfect Active Participle
cacṛtvas m. n. cacṛtuṣī f.

Indeclinable forms

Infinitive
carttum

Infinitive
cartitum

Absolutive
cṛttvā

Absolutive
-cṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcartayāmi cartayāvaḥ cartayāmaḥ
Secondcartayasi cartayathaḥ cartayatha
Thirdcartayati cartayataḥ cartayanti


MiddleSingularDualPlural
Firstcartaye cartayāvahe cartayāmahe
Secondcartayase cartayethe cartayadhve
Thirdcartayate cartayete cartayante


PassiveSingularDualPlural
Firstcartye cartyāvahe cartyāmahe
Secondcartyase cartyethe cartyadhve
Thirdcartyate cartyete cartyante


Imperfect

ActiveSingularDualPlural
Firstacartayam acartayāva acartayāma
Secondacartayaḥ acartayatam acartayata
Thirdacartayat acartayatām acartayan


MiddleSingularDualPlural
Firstacartaye acartayāvahi acartayāmahi
Secondacartayathāḥ acartayethām acartayadhvam
Thirdacartayata acartayetām acartayanta


PassiveSingularDualPlural
Firstacartye acartyāvahi acartyāmahi
Secondacartyathāḥ acartyethām acartyadhvam
Thirdacartyata acartyetām acartyanta


Optative

ActiveSingularDualPlural
Firstcartayeyam cartayeva cartayema
Secondcartayeḥ cartayetam cartayeta
Thirdcartayet cartayetām cartayeyuḥ


MiddleSingularDualPlural
Firstcartayeya cartayevahi cartayemahi
Secondcartayethāḥ cartayeyāthām cartayedhvam
Thirdcartayeta cartayeyātām cartayeran


PassiveSingularDualPlural
Firstcartyeya cartyevahi cartyemahi
Secondcartyethāḥ cartyeyāthām cartyedhvam
Thirdcartyeta cartyeyātām cartyeran


Imperative

ActiveSingularDualPlural
Firstcartayāni cartayāva cartayāma
Secondcartaya cartayatam cartayata
Thirdcartayatu cartayatām cartayantu


MiddleSingularDualPlural
Firstcartayai cartayāvahai cartayāmahai
Secondcartayasva cartayethām cartayadhvam
Thirdcartayatām cartayetām cartayantām


PassiveSingularDualPlural
Firstcartyai cartyāvahai cartyāmahai
Secondcartyasva cartyethām cartyadhvam
Thirdcartyatām cartyetām cartyantām


Future

ActiveSingularDualPlural
Firstcartayiṣyāmi cartayiṣyāvaḥ cartayiṣyāmaḥ
Secondcartayiṣyasi cartayiṣyathaḥ cartayiṣyatha
Thirdcartayiṣyati cartayiṣyataḥ cartayiṣyanti


MiddleSingularDualPlural
Firstcartayiṣye cartayiṣyāvahe cartayiṣyāmahe
Secondcartayiṣyase cartayiṣyethe cartayiṣyadhve
Thirdcartayiṣyate cartayiṣyete cartayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcartayitāsmi cartayitāsvaḥ cartayitāsmaḥ
Secondcartayitāsi cartayitāsthaḥ cartayitāstha
Thirdcartayitā cartayitārau cartayitāraḥ

Participles

Past Passive Participle
cartita m. n. cartitā f.

Past Active Participle
cartitavat m. n. cartitavatī f.

Present Active Participle
cartayat m. n. cartayantī f.

Present Middle Participle
cartayamāna m. n. cartayamānā f.

Present Passive Participle
cartyamāna m. n. cartyamānā f.

Future Active Participle
cartayiṣyat m. n. cartayiṣyantī f.

Future Middle Participle
cartayiṣyamāṇa m. n. cartayiṣyamāṇā f.

Future Passive Participle
cartya m. n. cartyā f.

Future Passive Participle
cartanīya m. n. cartanīyā f.

Future Passive Participle
cartayitavya m. n. cartayitavyā f.

Indeclinable forms

Infinitive
cartayitum

Absolutive
cartayitvā

Absolutive
-cartya

Periphrastic Perfect
cartayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcicartiṣāmi cicartiṣāvaḥ cicartiṣāmaḥ
Secondcicartiṣasi cicartiṣathaḥ cicartiṣatha
Thirdcicartiṣati cicartiṣataḥ cicartiṣanti


PassiveSingularDualPlural
Firstcicartiṣye cicartiṣyāvahe cicartiṣyāmahe
Secondcicartiṣyase cicartiṣyethe cicartiṣyadhve
Thirdcicartiṣyate cicartiṣyete cicartiṣyante


Imperfect

ActiveSingularDualPlural
Firstacicartiṣam acicartiṣāva acicartiṣāma
Secondacicartiṣaḥ acicartiṣatam acicartiṣata
Thirdacicartiṣat acicartiṣatām acicartiṣan


PassiveSingularDualPlural
Firstacicartiṣye acicartiṣyāvahi acicartiṣyāmahi
Secondacicartiṣyathāḥ acicartiṣyethām acicartiṣyadhvam
Thirdacicartiṣyata acicartiṣyetām acicartiṣyanta


Optative

ActiveSingularDualPlural
Firstcicartiṣeyam cicartiṣeva cicartiṣema
Secondcicartiṣeḥ cicartiṣetam cicartiṣeta
Thirdcicartiṣet cicartiṣetām cicartiṣeyuḥ


PassiveSingularDualPlural
Firstcicartiṣyeya cicartiṣyevahi cicartiṣyemahi
Secondcicartiṣyethāḥ cicartiṣyeyāthām cicartiṣyedhvam
Thirdcicartiṣyeta cicartiṣyeyātām cicartiṣyeran


Imperative

ActiveSingularDualPlural
Firstcicartiṣāṇi cicartiṣāva cicartiṣāma
Secondcicartiṣa cicartiṣatam cicartiṣata
Thirdcicartiṣatu cicartiṣatām cicartiṣantu


PassiveSingularDualPlural
Firstcicartiṣyai cicartiṣyāvahai cicartiṣyāmahai
Secondcicartiṣyasva cicartiṣyethām cicartiṣyadhvam
Thirdcicartiṣyatām cicartiṣyetām cicartiṣyantām


Future

ActiveSingularDualPlural
Firstcicartiṣyāmi cicartiṣyāvaḥ cicartiṣyāmaḥ
Secondcicartiṣyasi cicartiṣyathaḥ cicartiṣyatha
Thirdcicartiṣyati cicartiṣyataḥ cicartiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcicartiṣitāsmi cicartiṣitāsvaḥ cicartiṣitāsmaḥ
Secondcicartiṣitāsi cicartiṣitāsthaḥ cicartiṣitāstha
Thirdcicartiṣitā cicartiṣitārau cicartiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicicartiṣa cicicartiṣiva cicicartiṣima
Secondcicicartiṣitha cicicartiṣathuḥ cicicartiṣa
Thirdcicicartiṣa cicicartiṣatuḥ cicicartiṣuḥ

Participles

Past Passive Participle
cicartiṣita m. n. cicartiṣitā f.

Past Active Participle
cicartiṣitavat m. n. cicartiṣitavatī f.

Present Active Participle
cicartiṣat m. n. cicartiṣantī f.

Present Passive Participle
cicartiṣyamāṇa m. n. cicartiṣyamāṇā f.

Future Active Participle
cicartiṣyat m. n. cicartiṣyantī f.

Future Passive Participle
cicartiṣaṇīya m. n. cicartiṣaṇīyā f.

Future Passive Participle
cicartiṣya m. n. cicartiṣyā f.

Future Passive Participle
cicartiṣitavya m. n. cicartiṣitavyā f.

Perfect Active Participle
cicicartiṣvas m. n. cicicartiṣuṣī f.

Indeclinable forms

Infinitive
cicartiṣitum

Absolutive
cicartiṣitvā

Absolutive
-cicartiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria