Declension table of ?cacṛtvas

Deva

MasculineSingularDualPlural
Nominativecacṛtvān cacṛtvāṃsau cacṛtvāṃsaḥ
Vocativecacṛtvan cacṛtvāṃsau cacṛtvāṃsaḥ
Accusativecacṛtvāṃsam cacṛtvāṃsau cacṛtuṣaḥ
Instrumentalcacṛtuṣā cacṛtvadbhyām cacṛtvadbhiḥ
Dativecacṛtuṣe cacṛtvadbhyām cacṛtvadbhyaḥ
Ablativecacṛtuṣaḥ cacṛtvadbhyām cacṛtvadbhyaḥ
Genitivecacṛtuṣaḥ cacṛtuṣoḥ cacṛtuṣām
Locativecacṛtuṣi cacṛtuṣoḥ cacṛtvatsu

Compound cacṛtvat -

Adverb -cacṛtvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria