Declension table of ?cartayitavya

Deva

NeuterSingularDualPlural
Nominativecartayitavyam cartayitavye cartayitavyāni
Vocativecartayitavya cartayitavye cartayitavyāni
Accusativecartayitavyam cartayitavye cartayitavyāni
Instrumentalcartayitavyena cartayitavyābhyām cartayitavyaiḥ
Dativecartayitavyāya cartayitavyābhyām cartayitavyebhyaḥ
Ablativecartayitavyāt cartayitavyābhyām cartayitavyebhyaḥ
Genitivecartayitavyasya cartayitavyayoḥ cartayitavyānām
Locativecartayitavye cartayitavyayoḥ cartayitavyeṣu

Compound cartayitavya -

Adverb -cartayitavyam -cartayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria