Declension table of ?cartitavat

Deva

NeuterSingularDualPlural
Nominativecartitavat cartitavantī cartitavatī cartitavanti
Vocativecartitavat cartitavantī cartitavatī cartitavanti
Accusativecartitavat cartitavantī cartitavatī cartitavanti
Instrumentalcartitavatā cartitavadbhyām cartitavadbhiḥ
Dativecartitavate cartitavadbhyām cartitavadbhyaḥ
Ablativecartitavataḥ cartitavadbhyām cartitavadbhyaḥ
Genitivecartitavataḥ cartitavatoḥ cartitavatām
Locativecartitavati cartitavatoḥ cartitavatsu

Adverb -cartitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria