Declension table of ?cicartiṣita

Deva

MasculineSingularDualPlural
Nominativecicartiṣitaḥ cicartiṣitau cicartiṣitāḥ
Vocativecicartiṣita cicartiṣitau cicartiṣitāḥ
Accusativecicartiṣitam cicartiṣitau cicartiṣitān
Instrumentalcicartiṣitena cicartiṣitābhyām cicartiṣitaiḥ cicartiṣitebhiḥ
Dativecicartiṣitāya cicartiṣitābhyām cicartiṣitebhyaḥ
Ablativecicartiṣitāt cicartiṣitābhyām cicartiṣitebhyaḥ
Genitivecicartiṣitasya cicartiṣitayoḥ cicartiṣitānām
Locativecicartiṣite cicartiṣitayoḥ cicartiṣiteṣu

Compound cicartiṣita -

Adverb -cicartiṣitam -cicartiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria