Declension table of ?cartitavya

Deva

MasculineSingularDualPlural
Nominativecartitavyaḥ cartitavyau cartitavyāḥ
Vocativecartitavya cartitavyau cartitavyāḥ
Accusativecartitavyam cartitavyau cartitavyān
Instrumentalcartitavyena cartitavyābhyām cartitavyaiḥ cartitavyebhiḥ
Dativecartitavyāya cartitavyābhyām cartitavyebhyaḥ
Ablativecartitavyāt cartitavyābhyām cartitavyebhyaḥ
Genitivecartitavyasya cartitavyayoḥ cartitavyānām
Locativecartitavye cartitavyayoḥ cartitavyeṣu

Compound cartitavya -

Adverb -cartitavyam -cartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria