Declension table of ?cartita

Deva

MasculineSingularDualPlural
Nominativecartitaḥ cartitau cartitāḥ
Vocativecartita cartitau cartitāḥ
Accusativecartitam cartitau cartitān
Instrumentalcartitena cartitābhyām cartitaiḥ cartitebhiḥ
Dativecartitāya cartitābhyām cartitebhyaḥ
Ablativecartitāt cartitābhyām cartitebhyaḥ
Genitivecartitasya cartitayoḥ cartitānām
Locativecartite cartitayoḥ cartiteṣu

Compound cartita -

Adverb -cartitam -cartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria