Declension table of ?cartayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecartayiṣyantī cartayiṣyantyau cartayiṣyantyaḥ
Vocativecartayiṣyanti cartayiṣyantyau cartayiṣyantyaḥ
Accusativecartayiṣyantīm cartayiṣyantyau cartayiṣyantīḥ
Instrumentalcartayiṣyantyā cartayiṣyantībhyām cartayiṣyantībhiḥ
Dativecartayiṣyantyai cartayiṣyantībhyām cartayiṣyantībhyaḥ
Ablativecartayiṣyantyāḥ cartayiṣyantībhyām cartayiṣyantībhyaḥ
Genitivecartayiṣyantyāḥ cartayiṣyantyoḥ cartayiṣyantīnām
Locativecartayiṣyantyām cartayiṣyantyoḥ cartayiṣyantīṣu

Compound cartayiṣyanti - cartayiṣyantī -

Adverb -cartayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria