Declension table of ?cṛttavat

Deva

MasculineSingularDualPlural
Nominativecṛttavān cṛttavantau cṛttavantaḥ
Vocativecṛttavan cṛttavantau cṛttavantaḥ
Accusativecṛttavantam cṛttavantau cṛttavataḥ
Instrumentalcṛttavatā cṛttavadbhyām cṛttavadbhiḥ
Dativecṛttavate cṛttavadbhyām cṛttavadbhyaḥ
Ablativecṛttavataḥ cṛttavadbhyām cṛttavadbhyaḥ
Genitivecṛttavataḥ cṛttavatoḥ cṛttavatām
Locativecṛttavati cṛttavatoḥ cṛttavatsu

Compound cṛttavat -

Adverb -cṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria