Declension table of ?cṛtta

Deva

MasculineSingularDualPlural
Nominativecṛttaḥ cṛttau cṛttāḥ
Vocativecṛtta cṛttau cṛttāḥ
Accusativecṛttam cṛttau cṛttān
Instrumentalcṛttena cṛttābhyām cṛttaiḥ cṛttebhiḥ
Dativecṛttāya cṛttābhyām cṛttebhyaḥ
Ablativecṛttāt cṛttābhyām cṛttebhyaḥ
Genitivecṛttasya cṛttayoḥ cṛttānām
Locativecṛtte cṛttayoḥ cṛtteṣu

Compound cṛtta -

Adverb -cṛttam -cṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria