Declension table of ?cartayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecartayiṣyamāṇā cartayiṣyamāṇe cartayiṣyamāṇāḥ
Vocativecartayiṣyamāṇe cartayiṣyamāṇe cartayiṣyamāṇāḥ
Accusativecartayiṣyamāṇām cartayiṣyamāṇe cartayiṣyamāṇāḥ
Instrumentalcartayiṣyamāṇayā cartayiṣyamāṇābhyām cartayiṣyamāṇābhiḥ
Dativecartayiṣyamāṇāyai cartayiṣyamāṇābhyām cartayiṣyamāṇābhyaḥ
Ablativecartayiṣyamāṇāyāḥ cartayiṣyamāṇābhyām cartayiṣyamāṇābhyaḥ
Genitivecartayiṣyamāṇāyāḥ cartayiṣyamāṇayoḥ cartayiṣyamāṇānām
Locativecartayiṣyamāṇāyām cartayiṣyamāṇayoḥ cartayiṣyamāṇāsu

Adverb -cartayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria